A 412-8 Tājikasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 412/8
Title: Tājikasāra
Dimensions: 24.1 x 7.4 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6678
Remarks: I
Reel No. A 412-8 Inventory No. 74983
Title Tājikasāra
Author Haribhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 25.0 x 7.5 cm
Folios 47
Lines per Folio 6
Foliation figures in the upper left-hand margin on the verso under the word hari and in the lower right-hand margin under the word bhaṭṭa on the verso
Illustrations On 1r and on 48r
Date of Copying [NS] SAM 876
Place of Deposit NAK
Accession No. 5/6678
Manuscript Features
Excerpts
Beginning
śrīgopīnāthāya namaḥ || ||
śrīrāmasya padāraviṃdayugalaṃ natvātha vāgīśvarīṃ,
herambaṃ tapanādikaṃ grahaga(2)ṇaṃ naṃdaṃ yaśodāsutaṃ |
vakṣye tājikasāram alpasugamaṃ ramyaṃ subodhapradaṃ,
nānātājikato vilokya racitaṃ daivajñaha(3)rṣapradaṃ || 1 ||
yat pūrvvārjitam ātmadehajanitaṃ daivaṃ śubhaṃ vāśubhaṃ,
tatsarvvaṃ hi vipākam eti niyate varṣādike niścitaṃ |
sa(4)rvaiḥ saṃmatamaṃtrajanmani paraṃ jaṃtoḥ sphuṭam sūribhi,s
tasmāt tat pariciṃtya varṣajanitaṃ vakṣye phalaṃ mūrttimān || 2 || (fol. 1v1–4)
End
maṃde balāḍhye vanaparvvateṣu
gatiḥ pravācyaṃ yavanāribhītiḥ |
svapneṣu rāhau khalasaṃgamaś ca,
miśrair vimiśraṃ (5) satataṃ pravācyaṃ || 395 ||
ālokya nānāmunināṃ matāni,
samyak kṛtaṃ tājikasāram evaṃ |
svalpaṃ vicitraṃ hariṇā su(6)skhārthaṃ,
jyotirvide tad vivudhaiḥ svapadhyaiḥ || 396 || (fol. 47r4–6)
Colophon
iti śrīharibhaṭṭaviracite tājikasāre varṣādidinacaryāṃtapha(47v1)lakathanādhikāraḥ samāptaṃ (!) || || saṃvat 876 jyeṣṭhavadi 13 śukravāra, sampūrṇṇam iti || śubham || || (fol. 47r6–47v11)
Microfilm Details
Reel No. A 412/8
Date of Filming 27-07-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols.1r–1v, 19v–20r and 41v–42r
Catalogued by MS/JU
Date 02-12-2005
Bibliography